श्री नारायण सूक्त

नारायण सूक्त Audio सहस्र शीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वै नारायणं देवं अक्षरं परमं पदम् ॥ विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् । विश्वं एव इदं पुरुषः तद्विश्वं उपजीवति ॥ पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ नारायण परो ज्योतिरात्मा नारायणः परः । नारायण परं ब्रह्म तत्त्वं नारायणः परः । नारायण परो ध्याता ध्यानं नारायणः परः ॥ यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ अनन्तं अव्ययं कविं समुद्रेन्तं विश्वशम्भुवम् । पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् ॥ अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति । ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥ सन्ततं शिलाभिस्तु लम्बत्या कोशसन्निभम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥ तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः । सोऽग्रविभजन्तिष्ठन् आहारं अजरः कविः ॥ तिर्यगूर्ध्वमधश्शायी रश्मयः तस्य सन्तता । सन्तापयति स्वं देहमापादतलमास्तकः । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिताः ॥ नीलतोयद-मध...