Posts

Showing posts from September, 2020

श्री नारायण सूक्त

Image
नारायण सूक्त Audio सहस्र शीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वै नारायणं देवं अक्षरं परमं पदम् ॥ विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् । विश्वं एव इदं पुरुषः तद्विश्वं उपजीवति ॥ पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ नारायण परो ज्योतिरात्मा नारायणः परः । नारायण परं ब्रह्म तत्त्वं नारायणः परः । नारायण परो ध्याता ध्यानं नारायणः परः ॥ यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ अनन्तं अव्ययं कविं समुद्रेन्तं विश्वशम्भुवम् । पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् ॥ अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति । ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥ सन्ततं शिलाभिस्तु लम्बत्या कोशसन्निभम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥ तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः । सोऽग्रविभजन्तिष्ठन् आहारं अजरः कविः ॥ तिर्यगूर्ध्वमधश्शायी रश्मयः तस्य सन्तता । सन्तापयति स्वं देहमापादतलमास्तकः । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिताः ॥ नीलतोयद-मध...

श्री सूक्त (ऋग्वेदी)

Image
श्री सूक्त Audio  

श्री प्रज्ञाविवर्धन स्तोत्र

अस्य श्री प्रज्ञा विवर्धन स्तोत्र मन्त्रस्य सनत्कुमार ऋषि: स्वामी कार्तिकेयो देवता अनुष्टुप छन्द : मम सकल विद्या सिध्यर्थे , प्रज्ञा वृध्यर्थे प्रज्ञा विवर्धन स्तोत्र पारायणे विनियोग: !! स्कन्द उवाच योगिश्वरो महासेन: कार्तिकेयोग्नि नंदन: ! स्कन्द: कुमार सेनानी: स्वामी शंकर सम्भव: !! गाँगेयस्ताम्र चूडश्च ब्रम्हचारी शिखिध्वज:! तारकारी उमापुत्र क्रौंचारिश्च षडानन: !! शब्दब्रम्ह समुद्रश्च सिद्ध सारस्वतों गुह:! सनत्कुमारो भगवान भोगमोक्ष फलप्रद:!! शरजन्मा गणाधीश पूर्वजो मुक्ति मार्ग कृत! सर्वागम प्रणेताच वांच्छितार्थ प्रदर्शन : !! अष्टाविंशति नामानि मदीयानीति य: पठेत! प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पति: भवेत् !! महामंत्र मयानीति मम नामानु कीर्तनम्! महाप्रज्ञा मवाप्नोति नात्रकार्या विचारणा !! !! इति श्री रुद्रयामले प्रज्ञा विवर्धन स्तोत्रं सम्पूर्णम  !!

सिद्धमंगल स्तोत्र

Image
सिध्द मंगल स्तोत्र

श्री पुरुषसूक्त

Image
पुरुष सूक्त Audio सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशांगुलमं॥१ पुरुष एवेदम् यत् भूतम् यच्च भव्यम्। उतामृतत्वस्येशानो यदह्नेना तिरोहति॥२ एतावानस्य महिमातो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ त्रिपादूर्द्ध्वः उदैत् पुरुषः पादोस्येहा पुनः। ततो विष्वं व्यक्रामच्छाशनान शने अभि॥४ तस्मात् विराडजायत विराजो अधिपूरुषः। सहातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५ यत् पुरुषेण् हविषा देवा यज्ञमतन्वत। वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥६ सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥७॥ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥८॥ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं। पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥९॥ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे। छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥१०॥ तस्मादश्वा अजायंत ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥११॥ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्। मुखं किमस्य कौ बाहू का उरू ...

श्री गणपती अथर्वशीर्ष

Image
।।श्री गणपति अथर्वशीर्ष।। ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि त्वमेव केवलं कर्ताऽसि त्वमेव केवलं धर्ताऽसि त्वमेव केवलं हर्ताऽसि त्वमेव सर्वं खल्विदं ब्रह्मासि त्व साक्षादात्माऽसि नित्यम्।।1।। ऋतं वच्मि। सत्यं वच्मि।।2।। अव त्व मां। अव वक्तारं। अव श्रोतारं। अव दातारं। अव धातारं। अवानूचानमव शिष्यं। अव पश्चातात। अव पुरस्तात। अवोत्तरात्तात। अव दक्षिणात्तात्। अवचोर्ध्वात्तात्।। अवाधरात्तात्।। सर्वतो मां पाहि-पाहि समंतात्।।3।। त्वं वाङ्‍मयस्त्वं चिन्मय:। त्वमानंदमसयस्त्वं ब्रह्ममय:। त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि।।4।। सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभ:। त्वं चत्वारिवाक्पदानि।।5।। त्वं गुणत्रयातीत: त्वमवस्थात्रयातीत:। त्वं देहत्रयातीत:। त्वं कालत्रयातीत:। त्वं मूलाधारस्थितोऽसि नित्यं। त्वं शक्तित्रयात्मक:। त्वां योगिनो ध्यायंति नित्यं। त्वं ब्रह्मा त्वं विष्णुस्त्वं रूद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं स...

इंदुकोटी तेजकिरण स्तोत्र

इंदुकोटी तेजकिरण स्तोत्र इन्दुकोटितेज करुण-सिन्धु भक्तवत्सलं । नन्दनात्रिसूनु  दत्त, इंदिराक्ष श्रीगुरुम्  ॥ गंधमाल्य अक्षतादि - वृंददेववंदितं । वंदयामि  नारसिंह - सरस्वतीश पाहि माम्  ॥१॥ मायपाश - अंधकारछायदूरभास्करं । आयताक्ष  पाहि श्रियावल्लभेश – नायकम्  ॥ सेव्य – भक्तवृंद  वरद, भूयो-भूयोनमांम्यहं । वंदयामि  नारसिंह - सरस्वतीश पाहि माम् ॥२॥ चित्तजादिवर्गषट्क – मत्त वारणांकुशम् । तत्वसारशोभितात्मदत्त श्रियावल्लभम्  ॥ उत्तमावतार भूत-कर्तृ भक्तवत्सलं । वंदयामि  नारसिंह - सरस्वतीश पाहि माम् ॥३॥ व्योमरापवायुतेज – भूमिकर्तुमीश्वरम्  । कामक्रोधमोहरहित सोमसूर्य-लोचनम्  ॥ कामितार्थदातृ भक्त – कामधेनु श्रीगुरूम्  ।  वंदयामि  नारसिंह - सरस्वतीश पाहि माम् ॥४॥ पुंडरीक  – आयताक्ष, कुंडलेंदुतेजसम्  । चंडदुरितखंडनार्थ  दंडधारि श्रीगुरुम्  ॥ मंडलीकमैलि – मार्तंड - भासिताननं । वंदय...

श्री महिषासुरमर्दिनी स्तोत्र

Image
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते। भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१॥ सुरवर वर्षिणि दुर्धर धर्षिणि दुर्मुख मर्षिणि हर्षरते त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिष मोषिणि घोषरते। दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥२॥ अयि जगदम्ब मदम्ब कदम्ब वनप्रिय वासिनि हासरते शिखरि शिरोमणि तुङ्गहिमालय शृङ्गनिजालय मध्यगते। मधुमधुरे मधुकैटभ गञ्जिनि कैटभ भञ्जिनि रासरते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥३॥ अयि शतखण्ड विखण्डित रुण्ड वितुण्डित शुंड गजाधिपते। रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते। निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥४॥ अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते। जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥५॥ अयि शरणागत वैरि...

श्री रामरक्षा स्तोत्र

Image
Audio अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषि: श्रीसीता रामचन्द्रो देवता अनुष्टुप् छन्द: सीता शक्ति: श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोग: ।   अथ ध्यानम्   ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं, पीतं वासो वसानं नवकमल दलस्पर्धिनेत्रं प्रसन्नम् । वामांकारूढ़सीतामुखकमलमिलल्लोचनं नीरदाभं नानालंकारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् । इति ध्यानम्   चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ।।1।।   ध्यात्वा नीलोत्पलश्याम रामं राजीवलोचनम । जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम ।।2।।   सासितूण – धनुर्बाणपाणिं नक्तंचरान्तकम । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम ।।3।।   रामरक्षां पठेत प्राज्ञ: पापघ्नीं सर्वकामदाम । शिरो में राघवं पातु भालं दशरथात्मज: ।।4।।   कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ।।5।।   जिव्हां विद्यानिधि पातु कण्ठं भरतवन्दित: । स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ।।6।।   करौ सीतापति: पातु ह...

शिवमहिम्न स्तोत्र

Image
महिम्न: पारं ते परमविदुषो यद्यसदृशी  स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: । अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ।।1।।   अतीत: पन्थानं तव च महिमा वाड्मनसयो –  रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्य: कतिविधगुण: कस्य विषय: पदे त्वर्वाचीने पतति न मन: कस्य न वच: ।।2।।   मधुस्फीता वाच: परमममृतं निर्मितवत – स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवत:  पुनामीत्यर्थेsस्मिन् पुरमथन बुद्धिर्व्यवसिता ।।3।।   तवैश्चर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन् वरद रमणीयामरमणीं  विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय: ।।4।।   किमीह: किंकाय स खलु किमुपायस्त्रिभुवनं  किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्यनवसरदु:स्तो हतधिय:  कुतर्कोsयं कांश्चिन्मुखरयति मोहाय जगत: ।।5।।   अजन्मानो लोका: किमवयववन्तोsपि जगता –  मधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद् भुवनजनने...

श्री व्यंकटेश स्तोत्र

Image
श्रीगणेशाय नमः । श्रीव्यंकटेशाय नमः । ॐ नमो जी हेरंबा ।सकळादि तूं प्रारंभा । आठवूनि तुझी स्वरुपशोभा । वंदन भावें करीतसे ॥ १ ॥ नमन माझे हंसवाहिनी । वाग्वरदे विलासिनी । ग्रंथ वदावया निरुपणी । भावार्थखाणी जयामाजी ॥ २ ॥ नमन माझे गुरुवर्या । प्रकाशरुपा तूं स्वामिया । स्फूर्ति द्यावी ग्रंथ वदावया । जेणें श्रोतया सुख वाटे ॥ ३ ॥ नमन माझे संतसज्जना । आणि योगियां मुनिजनां । सकळ श्रोतयां सज्जना । नमन माझे साष्टांगी ॥ ४ ॥ ग्रंथ ऐका प्रार्थनाशतक । महादोषासी दाहक । तोषूनियां वैकुंठनायक । मनोरथ पूर्ण करील ॥ ५ ॥ जयजयाजी व्यंकटरमणा । दयासागरा परिपूर्णा । परंज्योति प्रकाशगहना । करितों प्रार्थना श्रवण कीजे ॥ ६ ॥ जननीपरी त्वा पाळिलें । पितयापरी त्वां सांभाळिले । सकळ संकटापासूनि रक्षिलें । पूर्ण दिधलें प्रेमसुख ॥ ७ ॥ हें अलोलिक जरी मानावें । तरी जग हें सृजिलें आघवें । जनकजनीपण स्वभावें । सहज आलें अंगासी ॥ ८ ॥ दीनानाथा प्रेमासाठी । भक्त रक्षिले संकटी ।  प्रेम दिधलें अपूर्व गोष्टी । भजनासाठी भक्तांच्या ॥ ९ ॥ आतां परिसावी विज्ञापना । कृपाळुवा लक्ष्मीरमणा । मज घालोनी गर्भाधाना । अलौकिक रचना दाख...

श्री विष्णुसहस्त्रनाम स्तोत्र

Image
ॐ श्री परमात्मने नमः । ॐ नमो भगवते वासुदेवाय । अथ श्रीविष्णुसहस्त्रनाम स्तोत्रम Audio ऐका. 👆 यस्य स्मरणमात्रेन जन्मसंसारबन्धनात्‌ । विमुच्यते नमस्तमै विष्णवे प्रभविष्णवे ॥ नमः समस्तभूतानां आदिभूताय भूभृते । अनेकरुपरुपाय विष्णवे प्रभविष्णवे ॥ वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्टिरः शान्तनवं पुनरेवाभ्यभाषत ।१। युधिष्टिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणम्‌ । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्‌ ।२। को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्‌ ।३। भीष्म उवाच जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्‌ । स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः ।४। तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्‌ । ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ।५। अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्‌ । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्‌ ।६। ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्‌ । लोकनाथं महद्‌भूतं सर्वभूतभवोद्भभवम्‌ ।७। एष मे सर्वधर्माणां धर्माऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ।८। परमं यो महत्तेजः परमं य...

श्री अन्नपूर्णा स्तोत्र

Image
अन्नपूूर्णा स्तोत्र नित्यानन्दकरी वराभयकरी सौंदर्यरत्नाकरी। निर्धूताखिल-घोरपावनकरी प्रत्यक्षमाहेश्वरी। प्रालेयाचल-वंशपावनकरी काशीपुराधीश्वरी। भिक्षां देहि कृपावलम्बनकरी माताऽन्नपुर्णेश्वरी।। नानारत्न-विचित्र-भूषणकरी हेमाम्बराडम्बरी। मुक्ताहार-विलम्बमान विलसद्वक्षोज-कुम्भान्तरी। काश्मीराऽगुरुवासिता रुचिकरी काशीपुराधीश्वरी। भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी।। योगानन्दकरी रिपुक्षयकरी धर्माऽर्थनिष्ठाकरी। चन्द्रार्कानल-भासमानलहरी त्रैलोक्यरक्षाकरी। सर्वैश्वर्य-समस्त वांछितकरी काशीपुराधीश्वरी। भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी।। कैलासाचल-कन्दरालयकरी गौरी उमा शंकरी। कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी। मोक्षद्वार-कपाट-पाटनकरी काशीपुराधीश्वरी। भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी।। दृश्याऽदृश्य-प्रभूतवाहनकरी ब्रह्माण्डभाण्डोदरी। लीलानाटकसूत्रभेदनकरी विज्ञानदीपांकुरी। श्री विश्वेशमन प्रसादनकरी काशीपुराधीश्वरी। भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी।। उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरी। वेणीनील-समान-कुन्तलहरी नित्यान्नदानेश्वरी।...

नवग्रह स्तोत्र

Image
जपाकुसुम संकाशं काश्यपेयं महाद्युतिं तमोरींसर्व पापघ्नं प्रणतोस्मि दिवाकरं (रवि) दधिशंख तुषाराभं क्षीरोदार्णव संभवं नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं (चंद्र) धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं (मंगळ) प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं (बुध) देवानांच ऋषिणांच गुरुंकांचन सन्निभं बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं (गुरु) हिमकुंद मृणालाभं दैत्यानां परमं गुरूं सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं (शुक्र) नीलांजन समाभासं रविपुत्रं यमाग्रजं छायामार्तंड संभूतं तं नमामि शनैश्वरं (शनि) अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं (राहू) पलाशपुष्प संकाशं तारका ग्रह मस्तकं रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं (केतु) इति व्यासमुखोदगीतं य पठेत सुसमाहितं दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति नर, नारी, नृपाणांच भवेत् दु:स्वप्न नाशनं, ऐश्वर्यंमतुलं तेषां आरोग्यं पुष्टिवर्धनं इति श्री व्यासविरचित आदित्यादि नवग्रह स्तोत्रं संपूर्णं

श्री भीमरूपी स्तोत्र

Image
भीमरूपी स्तोत्र Audio ऐका. 👆 भीमरूपी महारुद्रा वज्र हनुमान मारुती । वनारि अंजनीसूता रामदूता प्रभंजना ॥ १॥ महाबळी प्राणदाता सकळां उठवी बळें । सौख्यकारी  दुःखहारी धूर्त वैष्णव गायका ॥ २॥ दीनानाथा हरीरूपा सुंदरा जगदांतरा । पातालदेवताहंता भव्यसिंदूरलेपना ॥ ३॥ लोकनाथा जगन्नाथा प्राणनाथा पुरातना । पुण्यवंता पुण्यशीला पावना परितोषका ॥ ४॥ ध्वजांगें उचली बाहो आवेशें लोटला पुढें । काळाग्नि काळरुद्राग्नि देखतां कांपती भयें ॥ ५॥ ब्रह्मांडें माइलीं नेणों आंवळे दंतपंगती । नेत्राग्नि चालिल्या ज्वाळा भ्रकुटी तठिल्या बळें ॥ ६॥ पुच्छ तें मुरडिलें माथां किरीटी कुंडलें बरीं । सुवर्णकटिकांसोटी घंटा किंकिणि नागरा ॥ ७॥ ठकारे पर्वताइसा नेटका सडपातळू । चपळांग पाहतां मोठें महाविद्युल्लतेपरी ॥ ८॥ कोटिच्या कोटि उड्डणें झेपावे उत्तरेकडे । मंदाद्रीसारिखा द्रोणू क्रोधें उत्पाटिला बळें ॥ ९॥ आणिला मागुती नेला आला गेला मनोगती । मनासी टाकिलें मागें गतीसी तूळणा नसे ॥ १०॥ अणूपासोनि ब्रह्मांडायेवढा होत जातसे । तयासी तुळणा कोठें मेरुमांदार धाकुटें ॥ ११॥ ब्रह्मांडाभोंवते वेढे वज्रपुच्छें करूं शके । तयासी तुळ...

धन्य धन्य हो प्रदक्षिणा

Audio ऐका. धन्य धन्य हो प्रदक्षिणा सद्गुरुरायाची। झाली त्वरा सुरवरां विमान उतरायाची।। धृ.।। पदोपदी अपार झाल्या पुण्याच्या राशी। सर्वही तीर्थे घडली आम्हा आदिकरुनि काशी।। १।। मृदुंग टाळ ढोल भक्त भावार्थे गाती। नामसंकीर्तने ब्रह्मानंदे नाचती।। २।। कोटि ब्रह्महत्या हरिती करितां दंडवत। लोटांगण घालिता मोक्ष लोळे पायात।। ३।। गुरुभजनाचा महिमा न कळे आगमानिगमांसि। अनुभव जे जाणति ते गुरुपदिचे अभिलाषी।। ४।। प्रदक्षिणा करूनि देह भावे वाहिला। श्रीरंगात्मज विठ्ठल पुढे उभा राहिला।। ५।।

श्री दत्तगुरुशरणाष्टकम्- दत्तात्रेया तव शरणं

Audio ऐकण्यासाठी निळ्या अक्षरांवर क्लिक करा. दत्तात्रेया तव शरणम् । दत्तनाथा तव शरणम् ॥ त्रिगुणात्मका त्रिगुणातीता त्रिभुवनपालक तव शरणम्॥१॥ शाश्वतमूर्ते तव शरणम् । श्यामसुंदरा तव शरणम् ॥ शेषाभरणा शेषभूषणा शेषशायि गुरु तव शरणम् ॥२॥ षड्भुजमूर्ते तव शरणम् । षड्भुजयतिवर तव शरणम्॥ दंडकमंडलु गदापद्मकर शंखचक्रधर तवं शरणम् ॥३॥ करुणानिधे तव शरणम् । करुणासागर तव शरणम् ॥ श्रीपादश्रीवल्लभ गुरुवर नृसिंहसरस्वति तव शरणम्॥४॥ श्रीगुरुनाथा तव शरणम् । सद्गुरुनाथा तव शरणम् ॥ कृष्णासंगमतरुवरवासी भक्तावत्सला तव शरणम् ॥५॥ कृपामूर्तें तव शरणम् । कृपासागरा तव शरणम् ॥ कृपाकटाक्षा कृपावलोकना कृपानिधे प्रभु तव शरणम्॥६॥ कालांतका तव शरणम् । कालनाशका तव शरणम् ॥ पूर्णानंदा पूर्णपरेशा पुराणपुरुषा तव शरणम् ॥७॥ जगदीशा तव शरणम् । जगन्नाथा तव शरणम् ॥ जगत्पालका जगदाधीशा जगदुद्धारा तव शरणम् ॥८॥ अखिलांतरा तव शरणम् । अखिलैश्वर्या तव शरणम्॥ भक्तप्रिया वज्रपंजरा प्रसन्नवक्त्रा तव शरणम् ॥९॥ दिगंबरा तव शरणम् । दीनदयाघन तव शरणम् ॥ दीनानाथा दीनदयाळा दीनोद्धारा तव शरणम् ॥१०॥ तपोमूर्ते तव शरणम् । तेजोराशी तव शरणम् ॥ ब्रह्मानंदा ब्रह...

अपराध क्षमापन स्तोत्र

Audio ऐका.  अपराध क्षमा आता केला पाहिजे  गुरू हा केला पाहिजे । अबध्द सुबध्द गुण वर्णियले तुझे ।।ध्रु।। नकळेची टाळविणा वाजला कैसा  गुरू हा वाजला कैसा । अस्ताव्यस्त पडे नाद झाला भल तैसा।। 1 ।। नाही ताल ज्ञान नाही कंठ सुस्वर  गुरू हा कंठ सुस्वर ।  झाला नाही बरा वाचे वर्ण उच्चार ।। 2 ।। निरंजन म्हणे देवा वेडे वाकुडे  गुरू हे वेडे वाकुडे  गुणदोष न लावावा  सेवका कडे।। 3।। अपराध क्षमा आता केला पाहिजे गुरू हा केला पाहिजे ।अबध्द सुबध्द गुण वर्णियले तुझे ।।

श्री गुरूपादुकाष्टक

Image
Audio ऐका. ज्या संगतीनेंच विराग झाला । मनोदरींचा जडभास गेला ।साक्षात् परात्मा मज भेटविला । विसरुं कसा मी गुरुपादुकांला ॥ १ ॥ सद्योगपंथें घरि आणियेलें । अंगेच मातें परब्रह्म केलें । प्रचंड तो बोधरवि उदेला । विसरुं कसा मी गुरुपादुकांला ॥ २ ॥ चराचरीं व्यापकता जयाची । अखंड भेटी मजला तयाची ।परं पदीं संगम पूर्ण झाला । विसरुं कसा मी गुरुपादुकांला ॥ ३ ॥ जो सर्वदा गुप्त जनांत वागे । प्रसन्न भक्ता निजबोध सांगे ।सद्भक्तिभावांकरितां भुकेला । विसरुं कसा मी गुरुपादुकांला ॥ ४ ॥ अनंत माझे अपराध कोटी । नाणी मनीं घालुनि सर्व पोटीं ।प्रबोध करितां श्रम फार झाला । विसरुं कसा मी गुरुपादुकांला ॥ ५ ॥ कांहीं मला सेवनही न झालें । तथापि तेणें मज उद्धरीलें । आता तरी अर्पिन प्राण त्याला । विसरुं कसा मी गुरुपादुकांला ॥ ६ ॥ माझा अहंभाव वसे शरीरीं । तथापि तो सद्गुरु अंगिकारीं । नाहीं मनीं अल्प विकार ज्याला । विसरुं कसा मी गुरुपादुकांला ॥ ७ ॥ आतां कसा हा उपकार फेडूं । हा देह ओवाळुनि दूर सांडूं ।म्यां एकभावें प्रणिपात केला । विसरुं कसा मी गुरुपादुकांला ॥ ८ ॥ जया वानितां वानितां वेदवाणी । म्हणे ' नेति न...

श्री घोरकष्टोद्धरणस्तोत्रम्

Audio  ऐका. श्रीपाद श्री वल्लभ त्वं सदैव, श्रीदत्तास्मान पाहि देवाधिदेव । भावग्राह्य क्लेशहारिन सुकीर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।१।। त्वं नो माता, त्वं पिताप्तो धिपस्त्वं, त्राता योगक्षेमकृत, सदगुरुस्त्वम् । त्वं सर्वस्वं, नः प्रभो विश्र्वमूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।२।। पापं तापं व्याधि माधिं च दैन्यं, भीतिं क्लेशं त्वं हराशु त्वदन्यम् । त्रातारं नो वीक्ष ईशास्तजूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।३।। नान्यस्त्राता नापि दाता न भर्ता, त्वत्तो देव त्वं शरण्योकहर्ता । कुर्वात्रेयानुग्रहं पूर्णराते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।४।। धर्मे प्रीतिं सन्मतिं देवभक्तिं, सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् । भावासक्तिं चाखिलानन्दमूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।५।। श्र्लोक पंचक मेतद्यो लोकमंगल वर्धनम् । प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ।। ।।इति श्रीमद् वासुदेवानंद सरस्वतीकृतं घोरकष्टधरण स्तोस्त्रं संपूर्णम्।। ।।श्री गुरू दत्तात्रेयार्पणमस्तू।।

सांगावे कवणा ठाया जावे

पदाचा audio ऐकण्यासाठी निळ्या अक्षरांवर क्लिक करा. सांगावे कवण्या ठाया जावे सांगावे, कवण्या ठाया जावे, कवणा ते स्मरावे, कैसे काय करावे, कवण्या परि मी रहावे | कवण येउन, कुरुंद-वाडी, स्वामी ते मिळवावे, सांगावे ||धृ|| या हारि, जेवावे व्यवहारी, बोलावे संसारी,  घालूनी अंगिकारी, प्रतीपाळीसि जो निर्धारी, केला जो निज निश्चय स्वामी कोठे तो अवधारी, सांगावे ||१|| या रानी, माझी करुणावाणी, काया कष्टील प्राणी, ऐकुनी घेशील कानी, देशील सौख्य निदानी, संकट होउनि, मूर्च्छित असता, पाजील कवण पाणी, सांगावे ||२|| त्यावेळा, सत्पुरुषांचा मेळा, पहातसे निज डोळा, लावति भस्म कपाळा, सांडी भय तू बाळा, श्रीपाद श्रीवल्लभ म्हणती, अभय तुज गोपाळा, सांगावे ||३||

करुणा त्रिपदी- पद 1, 2 व 3

पदांचे audio ऐकण्यासाठी निळ्या अक्षरांवर क्लिक करा. पद 1 शांत हो श्री गुरू दत्ता शांत हो श्रीगुरुदत्ता, मम चित्ता शमवी आतां ॥ ध्रु.॥ तूं केवळ माता जनिता, सर्वथा तूं हितकर्ता । तूं आप्तस्वजन भ्राता, सर्वथा तूंचि त्राता । भयकर्ता तूं भयहर्ता, दंडधर्ता तूं परिपाता । तुजवांचुनि न दुजी वार्ता । तू आर्ता आश्रय दत्ता ॥१॥ अपराधास्तव गुरुनाथा, जरि दंडा धरिसी यथार्था । तरि आम्हीं गाउनि गाथा, तव चरणीं नमवूं माथा । तूं तथापि दंडिसि देवा, कोणाचा मग करुं धावा । सोडविता दुसरा तेव्हां । कोण दत्ता आम्हां त्राता ॥२॥ तूं नटसा होउनि कोपी, दंडितांहि आम्ही पापी । पुनरपिही चुकत तथापि, आम्हांवरि न च संतापी । गच्छतः स्खलनं क्वापि, असें मानुनी नच होऊ कोपी । निजकृपा लेशा ओपी । आम्हांवरि तूं भगवंता ॥३॥ तव पदरीं असता ताता, आडमार्गीं पाउल पडतां । सांभाळुनि मार्गावरता, आणिता न दुजा त्राता । निज बिरुदा आणुनि चित्ता, तूं पतितपावन दत्ता । वळे आतां आम्हांवरता । करुणाघन तू गुरुनाथा ॥४॥  सहकुटुंब सहपरिवार, दास आम्ही हें घरदार । तव पदी अर्पूं असार । संसाराहित हा भार । परिहरिसी करुणासिंधो, तूं दीनानाथ सुबंधो । आम्हां अघ...

श्री गुरूदत्ताष्टक

श्री गुरुदत्ताष्टक इंदुकोटितेज-करुणासिंधु-भक्तवत्सलम् । नंदनात्रिसूनुदत्त, इंदिराक्ष-श्रीगुरुम् । गंधमाल्यअक्षतादिवृंददेववंदितम् । वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥१ मोहपाशअंधकारछायदूरभास्करम् । आयताक्ष, पाहिश्रियावल्लभेशनायकम् । सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामिनारसिंह सरस्वतीश पाहि माम् ॥२ चित्तजादिवर्गषट्‍कमत्तवारणांकुशम् । तत्त्वसारशोभितात्मदत्त- श्रियावल्लभम् । उत्तमावतार-भूतकर्तृ-भक्तवत्सलम् । वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥३ व्योमवायुतेज-आपभूमिकर्तृमीश्वरम् ।कामक्रोधमोहरहितसोमसूर्यलोचनम् । कामितार्थदातृभक्तकामधेनु-श्रीगुरुम् । वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥४ पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् । चंडुदुरितखंडनार्थ -दंडधारि-श्रीगुरुम् । मंडलीकमौलि-मार्तंडभासिताननं । वंदयामि नारसिंहसरस्वतीश पाहि माम् ॥५ वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् । नादबिंदुकलातीत-कल्पपादसेव्ययम् । सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामिनारसिंह सरस्वतीश पाहि माम् ॥६ अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम ।कृष्णावेणितीरवासपंचनदीसंगमम् । कष्टदैन्यदूरिभक्ततुष्टकाम्यदायकम् । व...

दत्तात्रय गुरु तुम्हीच ना!

दत्तात्रय गुरू तुम्हीच ना Audio ऐका. जगद्वंद्य अवधूत दिगंबर, दत्तात्रेय गुरु तुम्हीच ना ? अनन्यभावे शरणांगत मी,भवभय वारण तुम्हीच ना ? ।। कार्तवीर्य यदु परशुरामही, प्रबोधिले गुरु तुम्हीच ना ? स्वामी जनार्दन एकनाथ तरी, कृतार्थ केले तुम्हीच ना ? नवनारायण सनाथ करुनी,पंथ निर्मिला तुम्हीच ना ? मच्छिंन्द्रादि जति प्रवृत्त केले, जन उद्धारा तुम्हीच ना ? दासोपंता घरी रंगले, परमानंदे तुम्हीच ना ? नाथ सदनीचे चोपदार तरी, श्री गुरूदत्ता तुम्हीच ना ? युगायुगी निजभक्त रक्षणा, अवतरता गुरु तुम्हीच ना ? बालोन्मत्त पिशाच्चवृत्ती, धारण करता तुम्हीच ना ?  स्नान काशीपुरी चंदन पंढरी, संध्या सागरी तुम्हीच ना ? करुनी भिक्षा करविरी भोजन, पांचाळेश्वरी तुम्हीच ना ? तुळजापुरी करशुद्धी तांबुल, निद्रा माहुरी तुम्हीच ना ? करुनी समाधी मग्न निरंतर, गिरनारी गुरु तुम्हीच ना ? विप्र स्त्रियेच्या वचनी गुंतले, पीठापुरी गुरु तुम्हीच ना ? श्रीपादवल्लभ नृसिंह सरस्वती, करंजनगरी तुम्हीच ना ? जन्मताच ओंकार जपुनी, मौन धरियेले तुम्हीच ना ? मौजी बंधनी वेद वदोनी, जननी सुखविली तुम्हीच ना ? चतुर्थाश्रमा जीर्णोद्धारा, आश्रम घेऊनी तु...