श्री घोरकष्टोद्धरणस्तोत्रम्

Audio ऐका.

श्रीपाद श्री वल्लभ त्वं सदैव, श्रीदत्तास्मान पाहि देवाधिदेव ।
भावग्राह्य क्लेशहारिन सुकीर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।१।।

त्वं नो माता, त्वं पिताप्तो धिपस्त्वं, त्राता योगक्षेमकृत, सदगुरुस्त्वम् ।
त्वं सर्वस्वं, नः प्रभो विश्र्वमूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।२।।

पापं तापं व्याधि माधिं च दैन्यं, भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष ईशास्तजूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।३।।

नान्यस्त्राता नापि दाता न भर्ता, त्वत्तो देव त्वं शरण्योकहर्ता ।
कुर्वात्रेयानुग्रहं पूर्णराते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।४।।

धर्मे प्रीतिं सन्मतिं देवभक्तिं, सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते, घोरात्कष्टात उध्दरास्मान नमस्ते ।।५।।

श्र्लोक पंचक मेतद्यो लोकमंगल वर्धनम् ।
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ।।

।।इति श्रीमद् वासुदेवानंद सरस्वतीकृतं घोरकष्टधरण स्तोस्त्रं संपूर्णम्।।

।।श्री गुरू दत्तात्रेयार्पणमस्तू।।

Comments

Popular posts from this blog

स्वप्नात आले माझ्या गुरुदेव दत्त

श्री गुरु दत्तराज मूर्ती ओवाळीतो प्रेमे आरती

उद्धरी गुरुराया