दत्तस्तुती
सर्वरोगहरं
देवं दत्तात्रेयमहं भजे ॥ १॥
अस्य
श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
अनुष्टुप्
छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे
जपे विनियोगः ॥
जगदुत्पत्तिकर्त्रे
च स्थितिसंहार हेतवे ।
भवपाशविमुक्ताय
दत्तात्रेय नमोऽस्तुते ॥ १॥
जराजन्मविनाशाय
देहशुद्धिकराय च ।
दिगम्बरदयामूर्ते
दत्तात्रेय नमोऽस्तुते ॥ २॥
कर्पूरकान्तिदेहाय
ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय
दत्तात्रेय नमोऽस्तुते ॥ ३॥
र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित
।
पञ्चभूतैकदीप्ताय
दत्तात्रेय नमोऽस्तुते ॥ ४॥
यज्ञभोक्ते
च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय
सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥
आदौ
ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
मूर्तित्रयस्वरूपाय
दत्तात्रेय नमोऽस्तुते ॥ ६॥
भोगालयाय
भोगाय योगयोग्याय धारिणे ।
जितेन्द्रियजितज्ञाय
दत्तात्रेय नमोऽस्तुते ॥ ७॥
दिगम्बराय
दिव्याय दिव्यरूपध्राय च ।
सदोदितपरब्रह्म
दत्तात्रेय नमोऽस्तुते ॥ ८॥
जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने
।
जयमानसतां
देव दत्तात्रेय नमोऽस्तुते ॥ ९॥
भिक्षाटनं
गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी
भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥
ब्रह्मज्ञानमयी
मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय
दत्तात्रेय नमोऽस्तुते ॥ ११॥
अवधूतसदानन्दपरब्रह्मस्वरूपिणे
।
विदेहदेहरूपाय
दत्तात्रेय नमोऽस्तुते ॥ १२॥
सत्यंरूपसदाचारसत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥
शूलहस्तगदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥
क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥१५॥
दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥
॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥
Comments
Post a Comment
Thanks for feedback